वांछित मन्त्र चुनें

वह॑न्तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युज॑: । ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ॥

अंग्रेज़ी लिप्यंतरण

vahantu tvā ratheṣṭhām ā harayo rathayujaḥ | tiraś cid aryaṁ savanāni vṛtrahann anyeṣāṁ yā śatakrato ||

पद पाठ

वह॑न्तु । त्वा॒ । र॒थे॒स्थाम् । आ । हर॑यः । र॒थ॒ऽयुजः॑ । ति॒रः । चि॒त् । अ॒र्यम् । सव॑नानि । वृ॒त्र॒ऽह॒न् । अ॒न्येषा॑म् । या । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ ८.३३.१४

ऋग्वेद » मण्डल:8» सूक्त:33» मन्त्र:14 | अष्टक:6» अध्याय:3» वर्ग:9» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:14